Declension table of pārāśara

Deva

NeuterSingularDualPlural
Nominativepārāśaram pārāśare pārāśarāṇi
Vocativepārāśara pārāśare pārāśarāṇi
Accusativepārāśaram pārāśare pārāśarāṇi
Instrumentalpārāśareṇa pārāśarābhyām pārāśaraiḥ
Dativepārāśarāya pārāśarābhyām pārāśarebhyaḥ
Ablativepārāśarāt pārāśarābhyām pārāśarebhyaḥ
Genitivepārāśarasya pārāśarayoḥ pārāśarāṇām
Locativepārāśare pārāśarayoḥ pārāśareṣu

Compound pārāśara -

Adverb -pārāśaram -pārāśarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria