Declension table of pārāyaṇī

Deva

FeminineSingularDualPlural
Nominativepārāyaṇī pārāyaṇyau pārāyaṇyaḥ
Vocativepārāyaṇi pārāyaṇyau pārāyaṇyaḥ
Accusativepārāyaṇīm pārāyaṇyau pārāyaṇīḥ
Instrumentalpārāyaṇyā pārāyaṇībhyām pārāyaṇībhiḥ
Dativepārāyaṇyai pārāyaṇībhyām pārāyaṇībhyaḥ
Ablativepārāyaṇyāḥ pārāyaṇībhyām pārāyaṇībhyaḥ
Genitivepārāyaṇyāḥ pārāyaṇyoḥ pārāyaṇīnām
Locativepārāyaṇyām pārāyaṇyoḥ pārāyaṇīṣu

Compound pārāyaṇi - pārāyaṇī -

Adverb -pārāyaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria