Declension table of pārṣata

Deva

MasculineSingularDualPlural
Nominativepārṣataḥ pārṣatau pārṣatāḥ
Vocativepārṣata pārṣatau pārṣatāḥ
Accusativepārṣatam pārṣatau pārṣatān
Instrumentalpārṣatena pārṣatābhyām pārṣataiḥ pārṣatebhiḥ
Dativepārṣatāya pārṣatābhyām pārṣatebhyaḥ
Ablativepārṣatāt pārṣatābhyām pārṣatebhyaḥ
Genitivepārṣatasya pārṣatayoḥ pārṣatānām
Locativepārṣate pārṣatayoḥ pārṣateṣu

Compound pārṣata -

Adverb -pārṣatam -pārṣatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria