Declension table of pārṣṇigrāha

Deva

NeuterSingularDualPlural
Nominativepārṣṇigrāham pārṣṇigrāhe pārṣṇigrāhāṇi
Vocativepārṣṇigrāha pārṣṇigrāhe pārṣṇigrāhāṇi
Accusativepārṣṇigrāham pārṣṇigrāhe pārṣṇigrāhāṇi
Instrumentalpārṣṇigrāheṇa pārṣṇigrāhābhyām pārṣṇigrāhaiḥ
Dativepārṣṇigrāhāya pārṣṇigrāhābhyām pārṣṇigrāhebhyaḥ
Ablativepārṣṇigrāhāt pārṣṇigrāhābhyām pārṣṇigrāhebhyaḥ
Genitivepārṣṇigrāhasya pārṣṇigrāhayoḥ pārṣṇigrāhāṇām
Locativepārṣṇigrāhe pārṣṇigrāhayoḥ pārṣṇigrāheṣu

Compound pārṣṇigrāha -

Adverb -pārṣṇigrāham -pārṣṇigrāhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria