Declension table of ?pārṣṇighāta

Deva

MasculineSingularDualPlural
Nominativepārṣṇighātaḥ pārṣṇighātau pārṣṇighātāḥ
Vocativepārṣṇighāta pārṣṇighātau pārṣṇighātāḥ
Accusativepārṣṇighātam pārṣṇighātau pārṣṇighātān
Instrumentalpārṣṇighātena pārṣṇighātābhyām pārṣṇighātaiḥ pārṣṇighātebhiḥ
Dativepārṣṇighātāya pārṣṇighātābhyām pārṣṇighātebhyaḥ
Ablativepārṣṇighātāt pārṣṇighātābhyām pārṣṇighātebhyaḥ
Genitivepārṣṇighātasya pārṣṇighātayoḥ pārṣṇighātānām
Locativepārṣṇighāte pārṣṇighātayoḥ pārṣṇighāteṣu

Compound pārṣṇighāta -

Adverb -pārṣṇighātam -pārṣṇighātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria