सुबन्तावली ?पार्ष्णिघात

Roma

पुमान्एकद्विबहु
प्रथमापार्ष्णिघातः पार्ष्णिघातौ पार्ष्णिघाताः
सम्बोधनम्पार्ष्णिघात पार्ष्णिघातौ पार्ष्णिघाताः
द्वितीयापार्ष्णिघातम् पार्ष्णिघातौ पार्ष्णिघातान्
तृतीयापार्ष्णिघातेन पार्ष्णिघाताभ्याम् पार्ष्णिघातैः पार्ष्णिघातेभिः
चतुर्थीपार्ष्णिघाताय पार्ष्णिघाताभ्याम् पार्ष्णिघातेभ्यः
पञ्चमीपार्ष्णिघातात् पार्ष्णिघाताभ्याम् पार्ष्णिघातेभ्यः
षष्ठीपार्ष्णिघातस्य पार्ष्णिघातयोः पार्ष्णिघातानाम्
सप्तमीपार्ष्णिघाते पार्ष्णिघातयोः पार्ष्णिघातेषु

समास पार्ष्णिघात

अव्यय ॰पार्ष्णिघातम् ॰पार्ष्णिघातात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria