Declension table of ?pāpiṣṭhatara

Deva

NeuterSingularDualPlural
Nominativepāpiṣṭhataram pāpiṣṭhatare pāpiṣṭhatarāṇi
Vocativepāpiṣṭhatara pāpiṣṭhatare pāpiṣṭhatarāṇi
Accusativepāpiṣṭhataram pāpiṣṭhatare pāpiṣṭhatarāṇi
Instrumentalpāpiṣṭhatareṇa pāpiṣṭhatarābhyām pāpiṣṭhataraiḥ
Dativepāpiṣṭhatarāya pāpiṣṭhatarābhyām pāpiṣṭhatarebhyaḥ
Ablativepāpiṣṭhatarāt pāpiṣṭhatarābhyām pāpiṣṭhatarebhyaḥ
Genitivepāpiṣṭhatarasya pāpiṣṭhatarayoḥ pāpiṣṭhatarāṇām
Locativepāpiṣṭhatare pāpiṣṭhatarayoḥ pāpiṣṭhatareṣu

Compound pāpiṣṭhatara -

Adverb -pāpiṣṭhataram -pāpiṣṭhatarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria