सुबन्तावली ?पापिष्ठतर

Roma

नपुंसकम्एकद्विबहु
प्रथमापापिष्ठतरम् पापिष्ठतरे पापिष्ठतराणि
सम्बोधनम्पापिष्ठतर पापिष्ठतरे पापिष्ठतराणि
द्वितीयापापिष्ठतरम् पापिष्ठतरे पापिष्ठतराणि
तृतीयापापिष्ठतरेण पापिष्ठतराभ्याम् पापिष्ठतरैः
चतुर्थीपापिष्ठतराय पापिष्ठतराभ्याम् पापिष्ठतरेभ्यः
पञ्चमीपापिष्ठतरात् पापिष्ठतराभ्याम् पापिष्ठतरेभ्यः
षष्ठीपापिष्ठतरस्य पापिष्ठतरयोः पापिष्ठतराणाम्
सप्तमीपापिष्ठतरे पापिष्ठतरयोः पापिष्ठतरेषु

समास पापिष्ठतर

अव्यय ॰पापिष्ठतरम् ॰पापिष्ठतरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria