Declension table of pāparogin

Deva

MasculineSingularDualPlural
Nominativepāparogī pāparogiṇau pāparogiṇaḥ
Vocativepāparogin pāparogiṇau pāparogiṇaḥ
Accusativepāparogiṇam pāparogiṇau pāparogiṇaḥ
Instrumentalpāparogiṇā pāparogibhyām pāparogibhiḥ
Dativepāparogiṇe pāparogibhyām pāparogibhyaḥ
Ablativepāparogiṇaḥ pāparogibhyām pāparogibhyaḥ
Genitivepāparogiṇaḥ pāparogiṇoḥ pāparogiṇām
Locativepāparogiṇi pāparogiṇoḥ pāparogiṣu

Compound pāparogi -

Adverb -pāparogi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria