Declension table of pāparddhika

Deva

MasculineSingularDualPlural
Nominativepāparddhikaḥ pāparddhikau pāparddhikāḥ
Vocativepāparddhika pāparddhikau pāparddhikāḥ
Accusativepāparddhikam pāparddhikau pāparddhikān
Instrumentalpāparddhikena pāparddhikābhyām pāparddhikaiḥ pāparddhikebhiḥ
Dativepāparddhikāya pāparddhikābhyām pāparddhikebhyaḥ
Ablativepāparddhikāt pāparddhikābhyām pāparddhikebhyaḥ
Genitivepāparddhikasya pāparddhikayoḥ pāparddhikānām
Locativepāparddhike pāparddhikayoḥ pāparddhikeṣu

Compound pāparddhika -

Adverb -pāparddhikam -pāparddhikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria