Declension table of pāpaniścaya

Deva

NeuterSingularDualPlural
Nominativepāpaniścayam pāpaniścaye pāpaniścayāni
Vocativepāpaniścaya pāpaniścaye pāpaniścayāni
Accusativepāpaniścayam pāpaniścaye pāpaniścayāni
Instrumentalpāpaniścayena pāpaniścayābhyām pāpaniścayaiḥ
Dativepāpaniścayāya pāpaniścayābhyām pāpaniścayebhyaḥ
Ablativepāpaniścayāt pāpaniścayābhyām pāpaniścayebhyaḥ
Genitivepāpaniścayasya pāpaniścayayoḥ pāpaniścayānām
Locativepāpaniścaye pāpaniścayayoḥ pāpaniścayeṣu

Compound pāpaniścaya -

Adverb -pāpaniścayam -pāpaniścayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria