Declension table of pāpanāśinī

Deva

FeminineSingularDualPlural
Nominativepāpanāśinī pāpanāśinyau pāpanāśinyaḥ
Vocativepāpanāśini pāpanāśinyau pāpanāśinyaḥ
Accusativepāpanāśinīm pāpanāśinyau pāpanāśinīḥ
Instrumentalpāpanāśinyā pāpanāśinībhyām pāpanāśinībhiḥ
Dativepāpanāśinyai pāpanāśinībhyām pāpanāśinībhyaḥ
Ablativepāpanāśinyāḥ pāpanāśinībhyām pāpanāśinībhyaḥ
Genitivepāpanāśinyāḥ pāpanāśinyoḥ pāpanāśinīnām
Locativepāpanāśinyām pāpanāśinyoḥ pāpanāśinīṣu

Compound pāpanāśini - pāpanāśinī -

Adverb -pāpanāśini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria