Declension table of pāpakarman

Deva

NeuterSingularDualPlural
Nominativepāpakarma pāpakarmaṇī pāpakarmāṇi
Vocativepāpakarman pāpakarma pāpakarmaṇī pāpakarmāṇi
Accusativepāpakarma pāpakarmaṇī pāpakarmāṇi
Instrumentalpāpakarmaṇā pāpakarmabhyām pāpakarmabhiḥ
Dativepāpakarmaṇe pāpakarmabhyām pāpakarmabhyaḥ
Ablativepāpakarmaṇaḥ pāpakarmabhyām pāpakarmabhyaḥ
Genitivepāpakarmaṇaḥ pāpakarmaṇoḥ pāpakarmaṇām
Locativepāpakarmaṇi pāpakarmaṇoḥ pāpakarmasu

Compound pāpakarma -

Adverb -pāpakarma -pāpakarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria