Declension table of pāpaka

Deva

MasculineSingularDualPlural
Nominativepāpakaḥ pāpakau pāpakāḥ
Vocativepāpaka pāpakau pāpakāḥ
Accusativepāpakam pāpakau pāpakān
Instrumentalpāpakena pāpakābhyām pāpakaiḥ pāpakebhiḥ
Dativepāpakāya pāpakābhyām pāpakebhyaḥ
Ablativepāpakāt pāpakābhyām pāpakebhyaḥ
Genitivepāpakasya pāpakayoḥ pāpakānām
Locativepāpake pāpakayoḥ pāpakeṣu

Compound pāpaka -

Adverb -pāpakam -pāpakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria