Declension table of ?pāpabhakṣaṇa

Deva

MasculineSingularDualPlural
Nominativepāpabhakṣaṇaḥ pāpabhakṣaṇau pāpabhakṣaṇāḥ
Vocativepāpabhakṣaṇa pāpabhakṣaṇau pāpabhakṣaṇāḥ
Accusativepāpabhakṣaṇam pāpabhakṣaṇau pāpabhakṣaṇān
Instrumentalpāpabhakṣaṇena pāpabhakṣaṇābhyām pāpabhakṣaṇaiḥ pāpabhakṣaṇebhiḥ
Dativepāpabhakṣaṇāya pāpabhakṣaṇābhyām pāpabhakṣaṇebhyaḥ
Ablativepāpabhakṣaṇāt pāpabhakṣaṇābhyām pāpabhakṣaṇebhyaḥ
Genitivepāpabhakṣaṇasya pāpabhakṣaṇayoḥ pāpabhakṣaṇānām
Locativepāpabhakṣaṇe pāpabhakṣaṇayoḥ pāpabhakṣaṇeṣu

Compound pāpabhakṣaṇa -

Adverb -pāpabhakṣaṇam -pāpabhakṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria