सुबन्तावली ?पापभक्षण

Roma

पुमान्एकद्विबहु
प्रथमापापभक्षणः पापभक्षणौ पापभक्षणाः
सम्बोधनम्पापभक्षण पापभक्षणौ पापभक्षणाः
द्वितीयापापभक्षणम् पापभक्षणौ पापभक्षणान्
तृतीयापापभक्षणेन पापभक्षणाभ्याम् पापभक्षणैः पापभक्षणेभिः
चतुर्थीपापभक्षणाय पापभक्षणाभ्याम् पापभक्षणेभ्यः
पञ्चमीपापभक्षणात् पापभक्षणाभ्याम् पापभक्षणेभ्यः
षष्ठीपापभक्षणस्य पापभक्षणयोः पापभक्षणानाम्
सप्तमीपापभक्षणे पापभक्षणयोः पापभक्षणेषु

समास पापभक्षण

अव्यय ॰पापभक्षणम् ॰पापभक्षणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria