Declension table of ?pāpabandha

Deva

MasculineSingularDualPlural
Nominativepāpabandhaḥ pāpabandhau pāpabandhāḥ
Vocativepāpabandha pāpabandhau pāpabandhāḥ
Accusativepāpabandham pāpabandhau pāpabandhān
Instrumentalpāpabandhena pāpabandhābhyām pāpabandhaiḥ pāpabandhebhiḥ
Dativepāpabandhāya pāpabandhābhyām pāpabandhebhyaḥ
Ablativepāpabandhāt pāpabandhābhyām pāpabandhebhyaḥ
Genitivepāpabandhasya pāpabandhayoḥ pāpabandhānām
Locativepāpabandhe pāpabandhayoḥ pāpabandheṣu

Compound pāpabandha -

Adverb -pāpabandham -pāpabandhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria