सुबन्तावली ?पापबन्ध

Roma

पुमान्एकद्विबहु
प्रथमापापबन्धः पापबन्धौ पापबन्धाः
सम्बोधनम्पापबन्ध पापबन्धौ पापबन्धाः
द्वितीयापापबन्धम् पापबन्धौ पापबन्धान्
तृतीयापापबन्धेन पापबन्धाभ्याम् पापबन्धैः पापबन्धेभिः
चतुर्थीपापबन्धाय पापबन्धाभ्याम् पापबन्धेभ्यः
पञ्चमीपापबन्धात् पापबन्धाभ्याम् पापबन्धेभ्यः
षष्ठीपापबन्धस्य पापबन्धयोः पापबन्धानाम्
सप्तमीपापबन्धे पापबन्धयोः पापबन्धेषु

समास पापबन्ध

अव्यय ॰पापबन्धम् ॰पापबन्धात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria