Declension table of ?pānamada

Deva

MasculineSingularDualPlural
Nominativepānamadaḥ pānamadau pānamadāḥ
Vocativepānamada pānamadau pānamadāḥ
Accusativepānamadam pānamadau pānamadān
Instrumentalpānamadena pānamadābhyām pānamadaiḥ pānamadebhiḥ
Dativepānamadāya pānamadābhyām pānamadebhyaḥ
Ablativepānamadāt pānamadābhyām pānamadebhyaḥ
Genitivepānamadasya pānamadayoḥ pānamadānām
Locativepānamade pānamadayoḥ pānamadeṣu

Compound pānamada -

Adverb -pānamadam -pānamadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria