सुबन्तावली ?पानमद

Roma

पुमान्एकद्विबहु
प्रथमापानमदः पानमदौ पानमदाः
सम्बोधनम्पानमद पानमदौ पानमदाः
द्वितीयापानमदम् पानमदौ पानमदान्
तृतीयापानमदेन पानमदाभ्याम् पानमदैः पानमदेभिः
चतुर्थीपानमदाय पानमदाभ्याम् पानमदेभ्यः
पञ्चमीपानमदात् पानमदाभ्याम् पानमदेभ्यः
षष्ठीपानमदस्य पानमदयोः पानमदानाम्
सप्तमीपानमदे पानमदयोः पानमदेषु

समास पानमद

अव्यय ॰पानमदम् ॰पानमदात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria