Declension table of pānagoṣṭhī

Deva

FeminineSingularDualPlural
Nominativepānagoṣṭhī pānagoṣṭhyau pānagoṣṭhyaḥ
Vocativepānagoṣṭhi pānagoṣṭhyau pānagoṣṭhyaḥ
Accusativepānagoṣṭhīm pānagoṣṭhyau pānagoṣṭhīḥ
Instrumentalpānagoṣṭhyā pānagoṣṭhībhyām pānagoṣṭhībhiḥ
Dativepānagoṣṭhyai pānagoṣṭhībhyām pānagoṣṭhībhyaḥ
Ablativepānagoṣṭhyāḥ pānagoṣṭhībhyām pānagoṣṭhībhyaḥ
Genitivepānagoṣṭhyāḥ pānagoṣṭhyoḥ pānagoṣṭhīnām
Locativepānagoṣṭhyām pānagoṣṭhyoḥ pānagoṣṭhīṣu

Compound pānagoṣṭhi - pānagoṣṭhī -

Adverb -pānagoṣṭhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria