Declension table of pāmpa

Deva

MasculineSingularDualPlural
Nominativepāmpaḥ pāmpau pāmpāḥ
Vocativepāmpa pāmpau pāmpāḥ
Accusativepāmpam pāmpau pāmpān
Instrumentalpāmpena pāmpābhyām pāmpaiḥ pāmpebhiḥ
Dativepāmpāya pāmpābhyām pāmpebhyaḥ
Ablativepāmpāt pāmpābhyām pāmpebhyaḥ
Genitivepāmpasya pāmpayoḥ pāmpānām
Locativepāmpe pāmpayoḥ pāmpeṣu

Compound pāmpa -

Adverb -pāmpam -pāmpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria