Declension table of ?pāmanambhāvuka

Deva

MasculineSingularDualPlural
Nominativepāmanambhāvukaḥ pāmanambhāvukau pāmanambhāvukāḥ
Vocativepāmanambhāvuka pāmanambhāvukau pāmanambhāvukāḥ
Accusativepāmanambhāvukam pāmanambhāvukau pāmanambhāvukān
Instrumentalpāmanambhāvukena pāmanambhāvukābhyām pāmanambhāvukaiḥ pāmanambhāvukebhiḥ
Dativepāmanambhāvukāya pāmanambhāvukābhyām pāmanambhāvukebhyaḥ
Ablativepāmanambhāvukāt pāmanambhāvukābhyām pāmanambhāvukebhyaḥ
Genitivepāmanambhāvukasya pāmanambhāvukayoḥ pāmanambhāvukānām
Locativepāmanambhāvuke pāmanambhāvukayoḥ pāmanambhāvukeṣu

Compound pāmanambhāvuka -

Adverb -pāmanambhāvukam -pāmanambhāvukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria