सुबन्तावली ?पामनम्भावुक

Roma

पुमान्एकद्विबहु
प्रथमापामनम्भावुकः पामनम्भावुकौ पामनम्भावुकाः
सम्बोधनम्पामनम्भावुक पामनम्भावुकौ पामनम्भावुकाः
द्वितीयापामनम्भावुकम् पामनम्भावुकौ पामनम्भावुकान्
तृतीयापामनम्भावुकेन पामनम्भावुकाभ्याम् पामनम्भावुकैः पामनम्भावुकेभिः
चतुर्थीपामनम्भावुकाय पामनम्भावुकाभ्याम् पामनम्भावुकेभ्यः
पञ्चमीपामनम्भावुकात् पामनम्भावुकाभ्याम् पामनम्भावुकेभ्यः
षष्ठीपामनम्भावुकस्य पामनम्भावुकयोः पामनम्भावुकानाम्
सप्तमीपामनम्भावुके पामनम्भावुकयोः पामनम्भावुकेषु

समास पामनम्भावुक

अव्यय ॰पामनम्भावुकम् ॰पामनम्भावुकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria