Declension table of pālāgalī

Deva

FeminineSingularDualPlural
Nominativepālāgalī pālāgalyau pālāgalyaḥ
Vocativepālāgali pālāgalyau pālāgalyaḥ
Accusativepālāgalīm pālāgalyau pālāgalīḥ
Instrumentalpālāgalyā pālāgalībhyām pālāgalībhiḥ
Dativepālāgalyai pālāgalībhyām pālāgalībhyaḥ
Ablativepālāgalyāḥ pālāgalībhyām pālāgalībhyaḥ
Genitivepālāgalyāḥ pālāgalyoḥ pālāgalīnām
Locativepālāgalyām pālāgalyoḥ pālāgalīṣu

Compound pālāgali - pālāgalī -

Adverb -pālāgali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria