Declension table of pādya

Deva

MasculineSingularDualPlural
Nominativepādyaḥ pādyau pādyāḥ
Vocativepādya pādyau pādyāḥ
Accusativepādyam pādyau pādyān
Instrumentalpādyena pādyābhyām pādyaiḥ pādyebhiḥ
Dativepādyāya pādyābhyām pādyebhyaḥ
Ablativepādyāt pādyābhyām pādyebhyaḥ
Genitivepādyasya pādyayoḥ pādyānām
Locativepādye pādyayoḥ pādyeṣu

Compound pādya -

Adverb -pādyam -pādyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria