Declension table of ?pādukāsahasraparīkṣā

Deva

FeminineSingularDualPlural
Nominativepādukāsahasraparīkṣā pādukāsahasraparīkṣe pādukāsahasraparīkṣāḥ
Vocativepādukāsahasraparīkṣe pādukāsahasraparīkṣe pādukāsahasraparīkṣāḥ
Accusativepādukāsahasraparīkṣām pādukāsahasraparīkṣe pādukāsahasraparīkṣāḥ
Instrumentalpādukāsahasraparīkṣayā pādukāsahasraparīkṣābhyām pādukāsahasraparīkṣābhiḥ
Dativepādukāsahasraparīkṣāyai pādukāsahasraparīkṣābhyām pādukāsahasraparīkṣābhyaḥ
Ablativepādukāsahasraparīkṣāyāḥ pādukāsahasraparīkṣābhyām pādukāsahasraparīkṣābhyaḥ
Genitivepādukāsahasraparīkṣāyāḥ pādukāsahasraparīkṣayoḥ pādukāsahasraparīkṣāṇām
Locativepādukāsahasraparīkṣāyām pādukāsahasraparīkṣayoḥ pādukāsahasraparīkṣāsu

Adverb -pādukāsahasraparīkṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria