सुबन्तावली ?पादुकासहस्रपरीक्षा

Roma

स्त्रीएकद्विबहु
प्रथमापादुकासहस्रपरीक्षा पादुकासहस्रपरीक्षे पादुकासहस्रपरीक्षाः
सम्बोधनम्पादुकासहस्रपरीक्षे पादुकासहस्रपरीक्षे पादुकासहस्रपरीक्षाः
द्वितीयापादुकासहस्रपरीक्षाम् पादुकासहस्रपरीक्षे पादुकासहस्रपरीक्षाः
तृतीयापादुकासहस्रपरीक्षया पादुकासहस्रपरीक्षाभ्याम् पादुकासहस्रपरीक्षाभिः
चतुर्थीपादुकासहस्रपरीक्षायै पादुकासहस्रपरीक्षाभ्याम् पादुकासहस्रपरीक्षाभ्यः
पञ्चमीपादुकासहस्रपरीक्षायाः पादुकासहस्रपरीक्षाभ्याम् पादुकासहस्रपरीक्षाभ्यः
षष्ठीपादुकासहस्रपरीक्षायाः पादुकासहस्रपरीक्षयोः पादुकासहस्रपरीक्षाणाम्
सप्तमीपादुकासहस्रपरीक्षायाम् पादुकासहस्रपरीक्षयोः पादुकासहस्रपरीक्षासु

अव्यय ॰पादुकासहस्रपरीक्षम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria