Declension table of pādukāsahasra

Deva

NeuterSingularDualPlural
Nominativepādukāsahasram pādukāsahasre pādukāsahasrāṇi
Vocativepādukāsahasra pādukāsahasre pādukāsahasrāṇi
Accusativepādukāsahasram pādukāsahasre pādukāsahasrāṇi
Instrumentalpādukāsahasreṇa pādukāsahasrābhyām pādukāsahasraiḥ
Dativepādukāsahasrāya pādukāsahasrābhyām pādukāsahasrebhyaḥ
Ablativepādukāsahasrāt pādukāsahasrābhyām pādukāsahasrebhyaḥ
Genitivepādukāsahasrasya pādukāsahasrayoḥ pādukāsahasrāṇām
Locativepādukāsahasre pādukāsahasrayoḥ pādukāsahasreṣu

Compound pādukāsahasra -

Adverb -pādukāsahasram -pādukāsahasrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria