Declension table of ?pādukāmantra

Deva

MasculineSingularDualPlural
Nominativepādukāmantraḥ pādukāmantrau pādukāmantrāḥ
Vocativepādukāmantra pādukāmantrau pādukāmantrāḥ
Accusativepādukāmantram pādukāmantrau pādukāmantrān
Instrumentalpādukāmantreṇa pādukāmantrābhyām pādukāmantraiḥ pādukāmantrebhiḥ
Dativepādukāmantrāya pādukāmantrābhyām pādukāmantrebhyaḥ
Ablativepādukāmantrāt pādukāmantrābhyām pādukāmantrebhyaḥ
Genitivepādukāmantrasya pādukāmantrayoḥ pādukāmantrāṇām
Locativepādukāmantre pādukāmantrayoḥ pādukāmantreṣu

Compound pādukāmantra -

Adverb -pādukāmantram -pādukāmantrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria