सुबन्तावली ?पादुकामन्त्र

Roma

पुमान्एकद्विबहु
प्रथमापादुकामन्त्रः पादुकामन्त्रौ पादुकामन्त्राः
सम्बोधनम्पादुकामन्त्र पादुकामन्त्रौ पादुकामन्त्राः
द्वितीयापादुकामन्त्रम् पादुकामन्त्रौ पादुकामन्त्रान्
तृतीयापादुकामन्त्रेण पादुकामन्त्राभ्याम् पादुकामन्त्रैः पादुकामन्त्रेभिः
चतुर्थीपादुकामन्त्राय पादुकामन्त्राभ्याम् पादुकामन्त्रेभ्यः
पञ्चमीपादुकामन्त्रात् पादुकामन्त्राभ्याम् पादुकामन्त्रेभ्यः
षष्ठीपादुकामन्त्रस्य पादुकामन्त्रयोः पादुकामन्त्राणाम्
सप्तमीपादुकामन्त्रे पादुकामन्त्रयोः पादुकामन्त्रेषु

समास पादुकामन्त्र

अव्यय ॰पादुकामन्त्रम् ॰पादुकामन्त्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria