Declension table of pādma

Deva

MasculineSingularDualPlural
Nominativepādmaḥ pādmau pādmāḥ
Vocativepādma pādmau pādmāḥ
Accusativepādmam pādmau pādmān
Instrumentalpādmena pādmābhyām pādmaiḥ pādmebhiḥ
Dativepādmāya pādmābhyām pādmebhyaḥ
Ablativepādmāt pādmābhyām pādmebhyaḥ
Genitivepādmasya pādmayoḥ pādmānām
Locativepādme pādmayoḥ pādmeṣu

Compound pādma -

Adverb -pādmam -pādmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria