Declension table of ?pādaśabda

Deva

MasculineSingularDualPlural
Nominativepādaśabdaḥ pādaśabdau pādaśabdāḥ
Vocativepādaśabda pādaśabdau pādaśabdāḥ
Accusativepādaśabdam pādaśabdau pādaśabdān
Instrumentalpādaśabdena pādaśabdābhyām pādaśabdaiḥ pādaśabdebhiḥ
Dativepādaśabdāya pādaśabdābhyām pādaśabdebhyaḥ
Ablativepādaśabdāt pādaśabdābhyām pādaśabdebhyaḥ
Genitivepādaśabdasya pādaśabdayoḥ pādaśabdānām
Locativepādaśabde pādaśabdayoḥ pādaśabdeṣu

Compound pādaśabda -

Adverb -pādaśabdam -pādaśabdāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria