सुबन्तावली ?पादशब्द

Roma

पुमान्एकद्विबहु
प्रथमापादशब्दः पादशब्दौ पादशब्दाः
सम्बोधनम्पादशब्द पादशब्दौ पादशब्दाः
द्वितीयापादशब्दम् पादशब्दौ पादशब्दान्
तृतीयापादशब्देन पादशब्दाभ्याम् पादशब्दैः पादशब्देभिः
चतुर्थीपादशब्दाय पादशब्दाभ्याम् पादशब्देभ्यः
पञ्चमीपादशब्दात् पादशब्दाभ्याम् पादशब्देभ्यः
षष्ठीपादशब्दस्य पादशब्दयोः पादशब्दानाम्
सप्तमीपादशब्दे पादशब्दयोः पादशब्देषु

समास पादशब्द

अव्यय ॰पादशब्दम् ॰पादशब्दात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria