Declension table of ?pādavyākhyāna

Deva

MasculineSingularDualPlural
Nominativepādavyākhyānaḥ pādavyākhyānau pādavyākhyānāḥ
Vocativepādavyākhyāna pādavyākhyānau pādavyākhyānāḥ
Accusativepādavyākhyānam pādavyākhyānau pādavyākhyānān
Instrumentalpādavyākhyānena pādavyākhyānābhyām pādavyākhyānaiḥ pādavyākhyānebhiḥ
Dativepādavyākhyānāya pādavyākhyānābhyām pādavyākhyānebhyaḥ
Ablativepādavyākhyānāt pādavyākhyānābhyām pādavyākhyānebhyaḥ
Genitivepādavyākhyānasya pādavyākhyānayoḥ pādavyākhyānānām
Locativepādavyākhyāne pādavyākhyānayoḥ pādavyākhyāneṣu

Compound pādavyākhyāna -

Adverb -pādavyākhyānam -pādavyākhyānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria