सुबन्तावली ?पादव्याख्यान

Roma

पुमान्एकद्विबहु
प्रथमापादव्याख्यानः पादव्याख्यानौ पादव्याख्यानाः
सम्बोधनम्पादव्याख्यान पादव्याख्यानौ पादव्याख्यानाः
द्वितीयापादव्याख्यानम् पादव्याख्यानौ पादव्याख्यानान्
तृतीयापादव्याख्यानेन पादव्याख्यानाभ्याम् पादव्याख्यानैः पादव्याख्यानेभिः
चतुर्थीपादव्याख्यानाय पादव्याख्यानाभ्याम् पादव्याख्यानेभ्यः
पञ्चमीपादव्याख्यानात् पादव्याख्यानाभ्याम् पादव्याख्यानेभ्यः
षष्ठीपादव्याख्यानस्य पादव्याख्यानयोः पादव्याख्यानानाम्
सप्तमीपादव्याख्याने पादव्याख्यानयोः पादव्याख्यानेषु

समास पादव्याख्यान

अव्यय ॰पादव्याख्यानम् ॰पादव्याख्यानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria