Declension table of ?pādavatā

Deva

FeminineSingularDualPlural
Nominativepādavatā pādavate pādavatāḥ
Vocativepādavate pādavate pādavatāḥ
Accusativepādavatām pādavate pādavatāḥ
Instrumentalpādavatayā pādavatābhyām pādavatābhiḥ
Dativepādavatāyai pādavatābhyām pādavatābhyaḥ
Ablativepādavatāyāḥ pādavatābhyām pādavatābhyaḥ
Genitivepādavatāyāḥ pādavatayoḥ pādavatānām
Locativepādavatāyām pādavatayoḥ pādavatāsu

Adverb -pādavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria