सुबन्तावली ?पादवता

Roma

स्त्रीएकद्विबहु
प्रथमापादवता पादवते पादवताः
सम्बोधनम्पादवते पादवते पादवताः
द्वितीयापादवताम् पादवते पादवताः
तृतीयापादवतया पादवताभ्याम् पादवताभिः
चतुर्थीपादवतायै पादवताभ्याम् पादवताभ्यः
पञ्चमीपादवतायाः पादवताभ्याम् पादवताभ्यः
षष्ठीपादवतायाः पादवतयोः पादवतानाम्
सप्तमीपादवतायाम् पादवतयोः पादवतासु

अव्यय ॰पादवतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria