Declension table of ?pādatala

Deva

NeuterSingularDualPlural
Nominativepādatalam pādatale pādatalāni
Vocativepādatala pādatale pādatalāni
Accusativepādatalam pādatale pādatalāni
Instrumentalpādatalena pādatalābhyām pādatalaiḥ
Dativepādatalāya pādatalābhyām pādatalebhyaḥ
Ablativepādatalāt pādatalābhyām pādatalebhyaḥ
Genitivepādatalasya pādatalayoḥ pādatalānām
Locativepādatale pādatalayoḥ pādataleṣu

Compound pādatala -

Adverb -pādatalam -pādatalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria