सुबन्तावली ?पादतल

Roma

नपुंसकम्एकद्विबहु
प्रथमापादतलम् पादतले पादतलानि
सम्बोधनम्पादतल पादतले पादतलानि
द्वितीयापादतलम् पादतले पादतलानि
तृतीयापादतलेन पादतलाभ्याम् पादतलैः
चतुर्थीपादतलाय पादतलाभ्याम् पादतलेभ्यः
पञ्चमीपादतलात् पादतलाभ्याम् पादतलेभ्यः
षष्ठीपादतलस्य पादतलयोः पादतलानाम्
सप्तमीपादतले पादतलयोः पादतलेषु

समास पादतल

अव्यय ॰पादतलम् ॰पादतलात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria