Declension table of ?pādasvedanika

Deva

MasculineSingularDualPlural
Nominativepādasvedanikaḥ pādasvedanikau pādasvedanikāḥ
Vocativepādasvedanika pādasvedanikau pādasvedanikāḥ
Accusativepādasvedanikam pādasvedanikau pādasvedanikān
Instrumentalpādasvedanikena pādasvedanikābhyām pādasvedanikaiḥ pādasvedanikebhiḥ
Dativepādasvedanikāya pādasvedanikābhyām pādasvedanikebhyaḥ
Ablativepādasvedanikāt pādasvedanikābhyām pādasvedanikebhyaḥ
Genitivepādasvedanikasya pādasvedanikayoḥ pādasvedanikānām
Locativepādasvedanike pādasvedanikayoḥ pādasvedanikeṣu

Compound pādasvedanika -

Adverb -pādasvedanikam -pādasvedanikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria