सुबन्तावली ?पादस्वेदनिक

Roma

पुमान्एकद्विबहु
प्रथमापादस्वेदनिकः पादस्वेदनिकौ पादस्वेदनिकाः
सम्बोधनम्पादस्वेदनिक पादस्वेदनिकौ पादस्वेदनिकाः
द्वितीयापादस्वेदनिकम् पादस्वेदनिकौ पादस्वेदनिकान्
तृतीयापादस्वेदनिकेन पादस्वेदनिकाभ्याम् पादस्वेदनिकैः पादस्वेदनिकेभिः
चतुर्थीपादस्वेदनिकाय पादस्वेदनिकाभ्याम् पादस्वेदनिकेभ्यः
पञ्चमीपादस्वेदनिकात् पादस्वेदनिकाभ्याम् पादस्वेदनिकेभ्यः
षष्ठीपादस्वेदनिकस्य पादस्वेदनिकयोः पादस्वेदनिकानाम्
सप्तमीपादस्वेदनिके पादस्वेदनिकयोः पादस्वेदनिकेषु

समास पादस्वेदनिक

अव्यय ॰पादस्वेदनिकम् ॰पादस्वेदनिकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria