Declension table of ?pādaprasvedinī

Deva

FeminineSingularDualPlural
Nominativepādaprasvedinī pādaprasvedinyau pādaprasvedinyaḥ
Vocativepādaprasvedini pādaprasvedinyau pādaprasvedinyaḥ
Accusativepādaprasvedinīm pādaprasvedinyau pādaprasvedinīḥ
Instrumentalpādaprasvedinyā pādaprasvedinībhyām pādaprasvedinībhiḥ
Dativepādaprasvedinyai pādaprasvedinībhyām pādaprasvedinībhyaḥ
Ablativepādaprasvedinyāḥ pādaprasvedinībhyām pādaprasvedinībhyaḥ
Genitivepādaprasvedinyāḥ pādaprasvedinyoḥ pādaprasvedinīnām
Locativepādaprasvedinyām pādaprasvedinyoḥ pādaprasvedinīṣu

Compound pādaprasvedini - pādaprasvedinī -

Adverb -pādaprasvedini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria