सुबन्तावली ?पादप्रस्वेदिनी

Roma

स्त्रीएकद्विबहु
प्रथमापादप्रस्वेदिनी पादप्रस्वेदिन्यौ पादप्रस्वेदिन्यः
सम्बोधनम्पादप्रस्वेदिनि पादप्रस्वेदिन्यौ पादप्रस्वेदिन्यः
द्वितीयापादप्रस्वेदिनीम् पादप्रस्वेदिन्यौ पादप्रस्वेदिनीः
तृतीयापादप्रस्वेदिन्या पादप्रस्वेदिनीभ्याम् पादप्रस्वेदिनीभिः
चतुर्थीपादप्रस्वेदिन्यै पादप्रस्वेदिनीभ्याम् पादप्रस्वेदिनीभ्यः
पञ्चमीपादप्रस्वेदिन्याः पादप्रस्वेदिनीभ्याम् पादप्रस्वेदिनीभ्यः
षष्ठीपादप्रस्वेदिन्याः पादप्रस्वेदिन्योः पादप्रस्वेदिनीनाम्
सप्तमीपादप्रस्वेदिन्याम् पादप्रस्वेदिन्योः पादप्रस्वेदिनीषु

समास पादप्रस्वेदिनि पादप्रस्वेदिनी

अव्यय ॰पादप्रस्वेदिनि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria