Declension table of ?pādaprasveda

Deva

MasculineSingularDualPlural
Nominativepādaprasvedaḥ pādaprasvedau pādaprasvedāḥ
Vocativepādaprasveda pādaprasvedau pādaprasvedāḥ
Accusativepādaprasvedam pādaprasvedau pādaprasvedān
Instrumentalpādaprasvedena pādaprasvedābhyām pādaprasvedaiḥ pādaprasvedebhiḥ
Dativepādaprasvedāya pādaprasvedābhyām pādaprasvedebhyaḥ
Ablativepādaprasvedāt pādaprasvedābhyām pādaprasvedebhyaḥ
Genitivepādaprasvedasya pādaprasvedayoḥ pādaprasvedānām
Locativepādaprasvede pādaprasvedayoḥ pādaprasvedeṣu

Compound pādaprasveda -

Adverb -pādaprasvedam -pādaprasvedāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria