सुबन्तावली ?पादप्रस्वेद

Roma

पुमान्एकद्विबहु
प्रथमापादप्रस्वेदः पादप्रस्वेदौ पादप्रस्वेदाः
सम्बोधनम्पादप्रस्वेद पादप्रस्वेदौ पादप्रस्वेदाः
द्वितीयापादप्रस्वेदम् पादप्रस्वेदौ पादप्रस्वेदान्
तृतीयापादप्रस्वेदेन पादप्रस्वेदाभ्याम् पादप्रस्वेदैः पादप्रस्वेदेभिः
चतुर्थीपादप्रस्वेदाय पादप्रस्वेदाभ्याम् पादप्रस्वेदेभ्यः
पञ्चमीपादप्रस्वेदात् पादप्रस्वेदाभ्याम् पादप्रस्वेदेभ्यः
षष्ठीपादप्रस्वेदस्य पादप्रस्वेदयोः पादप्रस्वेदानाम्
सप्तमीपादप्रस्वेदे पादप्रस्वेदयोः पादप्रस्वेदेषु

समास पादप्रस्वेद

अव्यय ॰पादप्रस्वेदम् ॰पादप्रस्वेदात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria