Declension table of ?pādapopagatā

Deva

FeminineSingularDualPlural
Nominativepādapopagatā pādapopagate pādapopagatāḥ
Vocativepādapopagate pādapopagate pādapopagatāḥ
Accusativepādapopagatām pādapopagate pādapopagatāḥ
Instrumentalpādapopagatayā pādapopagatābhyām pādapopagatābhiḥ
Dativepādapopagatāyai pādapopagatābhyām pādapopagatābhyaḥ
Ablativepādapopagatāyāḥ pādapopagatābhyām pādapopagatābhyaḥ
Genitivepādapopagatāyāḥ pādapopagatayoḥ pādapopagatānām
Locativepādapopagatāyām pādapopagatayoḥ pādapopagatāsu

Adverb -pādapopagatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria