सुबन्तावली ?पादपोपगता

Roma

स्त्रीएकद्विबहु
प्रथमापादपोपगता पादपोपगते पादपोपगताः
सम्बोधनम्पादपोपगते पादपोपगते पादपोपगताः
द्वितीयापादपोपगताम् पादपोपगते पादपोपगताः
तृतीयापादपोपगतया पादपोपगताभ्याम् पादपोपगताभिः
चतुर्थीपादपोपगतायै पादपोपगताभ्याम् पादपोपगताभ्यः
पञ्चमीपादपोपगतायाः पादपोपगताभ्याम् पादपोपगताभ्यः
षष्ठीपादपोपगतायाः पादपोपगतयोः पादपोपगतानाम्
सप्तमीपादपोपगतायाम् पादपोपगतयोः पादपोपगतासु

अव्यय ॰पादपोपगतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria