Declension table of ?pādapatita

Deva

MasculineSingularDualPlural
Nominativepādapatitaḥ pādapatitau pādapatitāḥ
Vocativepādapatita pādapatitau pādapatitāḥ
Accusativepādapatitam pādapatitau pādapatitān
Instrumentalpādapatitena pādapatitābhyām pādapatitaiḥ pādapatitebhiḥ
Dativepādapatitāya pādapatitābhyām pādapatitebhyaḥ
Ablativepādapatitāt pādapatitābhyām pādapatitebhyaḥ
Genitivepādapatitasya pādapatitayoḥ pādapatitānām
Locativepādapatite pādapatitayoḥ pādapatiteṣu

Compound pādapatita -

Adverb -pādapatitam -pādapatitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria