सुबन्तावली ?पादपतित

Roma

पुमान्एकद्विबहु
प्रथमापादपतितः पादपतितौ पादपतिताः
सम्बोधनम्पादपतित पादपतितौ पादपतिताः
द्वितीयापादपतितम् पादपतितौ पादपतितान्
तृतीयापादपतितेन पादपतिताभ्याम् पादपतितैः पादपतितेभिः
चतुर्थीपादपतिताय पादपतिताभ्याम् पादपतितेभ्यः
पञ्चमीपादपतितात् पादपतिताभ्याम् पादपतितेभ्यः
षष्ठीपादपतितस्य पादपतितयोः पादपतितानाम्
सप्तमीपादपतिते पादपतितयोः पादपतितेषु

समास पादपतित

अव्यय ॰पादपतितम् ॰पादपतितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria